B 119-6 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/6
Title: Kulālikāmnāya
Dimensions: 31.5 x 8 cm x 140 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/113
Remarks:


Reel No. B 119-6 Inventory No. 36474

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 8.0 cm

Folios 140

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/113

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

samvarttā maṇḍalānte kramapadanihitānandaśaktiḥ subhīmā,

sṛṣṭaṃ nyāye catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |

catvāraḥ paṃcako[ʼ]nyaḥ punar api caturan tattvato maṇḍaleśaṃ,

saṃsṛṣṭaṃ yena tasmai namata gurutaraṃ śaṅkaraṃ śrīkujeśaṃ ||

śrīmad dhimavataḥ pṛṣṭhe, trikuṭaśikharottamaṃ |

mattānapuramadhyastham anekākārarūpiṇaṃ ||

tryaśaraṃ triḥ prakāran tu, triśaktitriguṇojvalaṃ |

candrasūryakṛtālokaṃ, vahnidedīpyavarccasaṃ ||

trisaṃdhyāveṣṭitaṃ divyaṃ, triprakārayathānvitaṃ |

dvārapālatrayopetaṃ, trikapāṭārgalānvitaṃ || (fol. 1v1–4)

End

kṛṣṇacchāgo mahānetrī, palalaṃ meṣātmakaṃ smṛtaṃ |

sāmarthyajñavidānāṃ ca iti pūjā prakīrttitā ||

siddhadravyaṃ samākhyātaṃ, prasaṃgād yoginīmate |

nānena rahitā siddhir bhuktir muktir na vidyate ||

nirācārapadaṃ hy etat, tadbhedaṃ paramaṃ smṛtaṃ || || (fol. 139v6–7)

Colophon

iti kulālikāmnāye śrīmatkubjikāmate †padasarahasye śrīmatapārasamāptam† iti ||

|| śuham astu sarvvadāt (!) || 50 sāla māghaśudi 3 roja mā 1 patra pheryāko miti ||  ||  ||  || (fol. 139v7–140r2)

Microfilm Details

Reel No. B 119/6

Date of Filming 08-10-1971

Exposures 148

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r, 12v–13r, 34v–35r and 74v–75r

Catalogued by BK

Date 10-01-2008

Bibliography