B 119-6 Kulālikāmnāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 119/6
Title: Kulālikāmnāya
Dimensions: 31.5 x 8 cm x 140 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/113
Remarks:
Reel No. B 119-6 Inventory No. 36474
Title Kulālikāmnāya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.5 x 8.0 cm
Folios 140
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/113
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
samvarttā maṇḍalānte kramapadanihitānandaśaktiḥ subhīmā,
sṛṣṭaṃ nyāye catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |
catvāraḥ paṃcako[ʼ]nyaḥ punar api caturan tattvato maṇḍaleśaṃ,
saṃsṛṣṭaṃ yena tasmai namata gurutaraṃ śaṅkaraṃ śrīkujeśaṃ ||
śrīmad dhimavataḥ pṛṣṭhe, trikuṭaśikharottamaṃ |
mattānapuramadhyastham anekākārarūpiṇaṃ ||
tryaśaraṃ triḥ prakāran tu, triśaktitriguṇojvalaṃ |
candrasūryakṛtālokaṃ, vahnidedīpyavarccasaṃ ||
trisaṃdhyāveṣṭitaṃ divyaṃ, triprakārayathānvitaṃ |
dvārapālatrayopetaṃ, trikapāṭārgalānvitaṃ || (fol. 1v1–4)
End
kṛṣṇacchāgo mahānetrī, palalaṃ meṣātmakaṃ smṛtaṃ |
sāmarthyajñavidānāṃ ca iti pūjā prakīrttitā ||
siddhadravyaṃ samākhyātaṃ, prasaṃgād yoginīmate |
nānena rahitā siddhir bhuktir muktir na vidyate ||
nirācārapadaṃ hy etat, tadbhedaṃ paramaṃ smṛtaṃ || || (fol. 139v6–7)
Colophon
iti kulālikāmnāye śrīmatkubjikāmate †padasarahasye śrīmatapārasamāptam† iti ||
|| śuham astu sarvvadāt (!) || 50 sāla māghaśudi 3 roja mā 1 patra pheryāko miti || || || || (fol. 139v7–140r2)
Microfilm Details
Reel No. B 119/6
Date of Filming 08-10-1971
Exposures 148
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v–7r, 12v–13r, 34v–35r and 74v–75r
Catalogued by BK
Date 10-01-2008
Bibliography